UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10785
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai / (1.1)
Par.?
ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat // (1.2)
Par.?
tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam / (2.1)
Par.?
maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā // (2.2)
Par.?
tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā / (3.1)
Par.?
vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ // (3.2)
Par.?
gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ / (4.1)
Par.?
praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī // (4.2)
Par.?
sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman / (5.1)
Par.?
iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān // (5.2)
Par.?
yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum / (6.1)
Par.?
asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ // (6.2)
Par.?
uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt / (7.1)
Par.?
yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ // (7.2)
Par.?
nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā / (8.1)
Par.?
itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema // (8.2)
Par.?
pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ / (9.1) Par.?
ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā // (9.2)
Par.?
indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā / (10.1)
Par.?
yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye // (10.2)
Par.?
indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām / (11.1)
Par.?
idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām // (11.2)
Par.?
Duration=0.13436913490295 secs.