Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ / (1.1) Par.?
vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ // (1.2) Par.?
ā nas te gantu matsaro vṛṣā mado vareṇyaḥ / (2.1) Par.?
sahāvāṁ indra sānasiḥ pṛtanāṣāᄆ amartyaḥ // (2.2) Par.?
tvaṃ hi śūraḥ sanitā codayo manuṣo ratham / (3.1) Par.?
sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā // (3.2) Par.?
muṣāya sūryaṃ kave cakram īśāna ojasā / (4.1) Par.?
vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ // (4.2) Par.?
śuṣmintamo hi te mado dyumnintama uta kratuḥ / (5.1) Par.?
vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ // (5.2) Par.?
yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha / (6.1) Par.?
yathā
indecl.
pūrva
d.p.m.
jaritṛ
d.p.m.
indra
v.s.m.
mayas
n.s.n.
iva
indecl.
∞ ap
n.p.f.
na
indecl.
tṛṣ
Pre. ind., d.s.m.
bhū,
2. sg., Perf.
← johav (6.2) [advcl]
tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum // (6.2) Par.?
tad
ac.s.f.
anu
indecl.
tvad
ac.s.a.
nivid
ac.s.f.
johav.
1. sg., Pre. ind.
root
→ bhū (6.1) [advcl]
vid
1. pl., Pre. opt.
root
∞ iṣa
ac.s.m.
vṛjana
ac.s.n.
jīra
comp.
∞ dānu.
ac.s.m.
Duration=0.031270980834961 secs.