Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11245
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya / (1.1) Par.?
viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti // (1.2) Par.?
antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya / (2.1) Par.?
indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ // (2.2) Par.?
apāma somam amṛtā abhūmāganma jyotir avidāma devān / (3.1) Par.?
kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya // (3.2) Par.?
śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ / (4.1) Par.?
sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ // (4.2) Par.?
ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu / (5.1) Par.?
te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ // (5.2) Par.?
agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ / (6.1) Par.?
athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha // (6.2) Par.?
iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ / (7.1) Par.?
soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi // (7.2) Par.?
soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi / (8.1) Par.?
alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ // (8.2) Par.?
tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ / (9.1) Par.?
yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ // (9.2) Par.?
ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ / (10.1) Par.?
ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ // (10.2) Par.?
apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ / (11.1) Par.?
ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ // (11.2) Par.?
yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa / (12.1) Par.?
tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma // (12.2) Par.?
tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha / (13.1) Par.?
tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām // (13.2) Par.?
trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ / (14.1) Par.?
vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema // (14.2) Par.?
tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ / (15.1) Par.?
tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt // (15.2) Par.?
Duration=0.18180012702942 secs.