Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ / (1.1) Par.?
stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ // (1.2) Par.?
ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ / (2.1) Par.?
tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some // (2.2) Par.?
ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni / (3.1) Par.?
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik // (3.2) Par.?
ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ / (4.1) Par.?
stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha // (4.2) Par.?
o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ / (5.1) Par.?
vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum // (5.2) Par.?
Duration=0.018393993377686 secs.