Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī / (1.1) Par.?
mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ // (1.2) Par.?
na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau / (2.1) Par.?
āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca // (2.2) Par.?
jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ / (3.1) Par.?
prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt // (3.2) Par.?
evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt / (4.1) Par.?
samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ // (4.2) Par.?
tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān / (5.1) Par.?
tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum // (5.2) Par.?
Duration=0.021854162216187 secs.