Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat / (1.1) Par.?
hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe // (1.2) Par.?
yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ / (2.1) Par.?
svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca // (2.2) Par.?
yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ / (3.1) Par.?
antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān // (3.2) Par.?
yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe / (4.1) Par.?
tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ // (4.2) Par.?
ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ / (5.1) Par.?
apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā // (5.2) Par.?
ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim / (6.1) Par.?
preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam // (6.2) Par.?
vayaṃ ciddhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān / (7.1) Par.?
adhā ciddhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam // (7.2) Par.?
yuvāṃ ciddhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau / (8.1) Par.?
agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ // (8.2) Par.?
pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā / (9.1) Par.?
dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma // (9.2) Par.?
taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam / (10.1) Par.?
ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (10.2) Par.?
Duration=0.048898935317993 secs.