Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kad u preṣṭhāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām / (1.1) Par.?
ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām // (1.2) Par.?
ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ / (2.1) Par.?
manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu // (2.2) Par.?
ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ / (3.1) Par.?
ā
indecl.
tvad
g.d.a.
ratha
n.s.m.
→ javīyas (3.2) [acl:rel]
avani
n.s.f.
na
indecl.
pravatvat
n.s.m.
sṛpra
comp.
∞ vandhura
n.s.m.
suvita
d.s.n.
gam,
3. sg., Prec.
root
vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ // (3.2) Par.?
vṛṣan
g.s.m.
sthātṛ
v.d.m.
manas
ab.s.n.
javīyas
n.s.m.
← ratha (3.1) [acl]
ahampūrva
n.s.m.
yajata
n.s.m.
yad.
n.s.m.
iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ / (4.1) Par.?
jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe // (4.2) Par.?
pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ / (5.1) Par.?
harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ // (5.2) Par.?
pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan / (6.1) Par.?
evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ // (6.2) Par.?
asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī / (7.1) Par.?
upastutāv avataṃ nādhamānaṃ yāmann ayāmañchṛṇutaṃ havam me // (7.2) Par.?
uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn / (8.1) Par.?
uta
indecl.
tya
n.s.f.
tvad
d.d.a.
ruśat
g.s.n.
vapsas
g.s.n.
gir
n.s.f.
tri
comp.
∞ barhis
l.s.n.
sadas
l.s.n.
pinv
3. sg., Pre. ind.
root
nṛ.
ac.p.m.
vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan // (8.2) Par.?
vṛṣan
n.s.m.
tvad
g.d.a.
megha
n.s.m.
vṛṣan
v.d.m.
pyā
3. sg., Perf.
root
go
g.s.m.
na
indecl.
seka
l.s.m.
manus
ac.p.m.
daśasy.
Pre. ind., n.s.m.
yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān / (9.1) Par.?
huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum // (9.2) Par.?
Duration=0.055322885513306 secs.