Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ / (1.1) Par.?
dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā // (1.2) Par.?
indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā / (2.1) Par.?
pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā // (2.2) Par.?
kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate / (3.1) Par.?
ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave // (3.2) Par.?
jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā / (4.1) Par.?
vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama // (4.2) Par.?
yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam / (5.1) Par.?
yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ // (5.2) Par.?
avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham / (6.1) Par.?
catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti // (6.2) Par.?
kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat / (7.1) Par.?
parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam // (7.2) Par.?
tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan / (8.1) Par.?
asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum // (8.2) Par.?
Duration=0.04212498664856 secs.