Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): weapons, arms
Show parallels Show headlines
Use dependency labeler
Chapter id: 10793
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe / (1.1) Par.?
anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu // (1.2) Par.?
dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema / (2.1) Par.?
dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema // (2.2) Par.?
vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā / (3.1) Par.?
yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī // (3.2) Par.?
te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe / (4.1) Par.?
apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān // (4.2) Par.?
bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya / (5.1) Par.?
iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ // (5.2) Par.?
rathe tiṣṭhan nayati vājinaḥ puro yatra yatra kāmayate suṣārathiḥ / (6.1) Par.?
abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ // (6.2) Par.?
tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ / (7.1) Par.?
avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūṃr anapavyayantaḥ // (7.2) Par.?
rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma / (8.1) Par.?
tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ // (8.2) Par.?
svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ / (9.1) Par.?
citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ // (9.2) Par.?
brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā / (10.1) Par.?
pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata // (10.2) Par.?
suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā / (11.1) Par.?
yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan // (11.2) Par.?
ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ / (12.1) Par.?
somo adhi bravītu no 'ditiḥ śarma yacchatu // (12.2) Par.?
ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate / (13.1) Par.?
aśvājani pracetaso 'śvān samatsu codaya // (13.2) Par.?
ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ / (14.1) Par.?
hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ // (14.2) Par.?
ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham / (15.1) Par.?
idam parjanyaretasa iṣvai devyai bṛhan namaḥ // (15.2) Par.?
avasṛṣṭā parā pata śaravye brahmasaṃśite / (16.1) Par.?
gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ // (16.2) Par.?
yatra bāṇāḥ saṃpatanti kumārā viśikhā iva / (17.1) Par.?
tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu // (17.2) Par.?
marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām / (18.1) Par.?
uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu // (18.2) Par.?
yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati / (19.1) Par.?
devās taṃ sarve dhūrvantu brahma varma mamāntaram // (19.2) Par.?
Duration=0.50285410881042 secs.