Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ / (1.1) Par.?
yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ // (1.2) Par.?
suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe / (2.1) Par.?
vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe // (2.2) Par.?
ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān / (3.1) Par.?
yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca // (3.2) Par.?
mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam / (4.1) Par.?
ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām // (4.2) Par.?
yuvāṃ gotamaḥ purumīᄆho atrir dasrā havate 'vase haviṣmān / (5.1) Par.?
diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam // (5.2) Par.?
atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi / (6.1) Par.?
eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum // (6.2) Par.?
Duration=0.067076921463013 secs.