Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Earth, bhūmi, pṛthivī, dyāvāpṛthivī, heaven and earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda / (1.1) Par.?
viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva // (1.2) Par.?
bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte / (2.1) Par.?
bhūri
ac.s.m.
dvi
n.d.f.
a
indecl.
∞ car
Pre. ind., n.d.f.
car
Pre. ind., ac.s.m.
padvat
ac.s.m.
garbha
ac.s.m.
apada
n.d.f.
dhā
3. du., Pre. ind.
root
→ sūnu (2.2) [advcl:manner]
nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt // (2.2) Par.?
nitya
ac.s.m.
na
indecl.
sūnu
ac.s.m.
← dhā (2.1) [advcl]
pitṛ
g.d.m.
upastha.
l.s.n.
div
v.d.m.
rakṣ
2. du., Pre. imp.
root
mad
ac.p.a.
abhva.
ab.s.n.
aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat / (3.1) Par.?
tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt // (3.2) Par.?
atapyamāne avasāvantī anu ṣyāma rodasī devaputre / (4.1) Par.?
ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt // (4.2) Par.?
saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe / (5.1) Par.?
abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt // (5.2) Par.?
urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī / (6.1) Par.?
dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt // (6.2) Par.?
urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin / (7.1) Par.?
dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt // (7.2) Par.?
devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā / (8.1) Par.?
iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt // (8.2) Par.?
ubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām / (9.1) Par.?
bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ // (9.2) Par.?
ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ / (10.1) Par.?
pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ // (10.2) Par.?
idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām / (11.1) Par.?
bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum // (11.2) Par.?
Duration=0.04816198348999 secs.