UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10361
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam / (1.1)
Par.?
pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ // (1.2)
Par.?
tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ / (2.1)
Par.?
stomaṃ yam asmai
mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante // (2.2)
Par.?
pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ / (3.1)
Par.?
citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti // (3.2)
Par.?
ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā / (4.1)
Par.?
adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ // (4.2)
Par.?
nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi / (5.1)
Par.?
ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān // (5.2)
Par.?
imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān / (6.1) Par.?
bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau // (6.2)
Par.?
vi
dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ // (7.1)
Par.?
Duration=0.026716947555542 secs.