Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bṛhaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ / (1.1) Par.?
gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ // (1.2) Par.?
tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji / (2.1) Par.?
bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā // (2.2) Par.?
upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū / (3.1) Par.?
asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān // (3.2) Par.?
asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ / (4.1) Par.?
idam
g.s.m.
śloka
n.s.m.
div
l.s.m.
∞ i
3. sg., Pre. ind.
root
pṛthivī.
l.s.f.
atya
n.s.m.
na
indecl.
yam
3. sg., Aor. inj.
root
→ i (4.2) [conj]
yakṣa
comp.
∞ bhṛt
n.s.m.
vicetas
n.s.m.
mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn // (4.2) Par.?
mṛga
g.p.m.
na
indecl.
heti
n.p.f.
i
3. pl., Pre. ind.
← yam (4.1) [conj]
ca
indecl.
∞ idam
n.p.f.
ahi
comp.
∞ māyā
ac.p.m.
abhi
indecl.
div.
ac.p.m.
ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ / (5.1) Par.?
na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum // (5.2) Par.?
supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ / (6.1) Par.?
supraitu
n.s.f.
root
su
indecl.
∞ yavasa
n.s.m.
na
indecl.
pathin
n.s.m.
durniyantu
n.s.m.
pariprī
PPP, n.s.m.
na
indecl.
mitra.
n.s.m.
anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ // (6.2) Par.?
anarvan
n.p.m.
abhi
indecl.
yad
n.p.m.
cakṣ
3. pl., Pre. ind.
mad,
ac.p.a.
apivṛ
PPP, ac.p.f.
apavṛ
Pre. ind., n.p.m.
sthā.
3. pl., root aor.
root
saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ / (7.1) Par.?
sam
indecl.
yad
ac.s.m.
stubh
n.p.f.
avani
n.p.f.
na
indecl.
i
3. pl., Pre. ind.
← vid (7.2) [acl]
samudra
ac.s.m.
na
indecl.
sravat
n.p.f.
rodha
comp.
∞ cakra,
n.p.f.
sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ // (7.2) Par.?
sa
indecl.
vid
Perf., n.s.m.
→ i (7.1) [acl:crel]
ubhaya
ac.s.n.
cakṣ
3. sg., Pre. ind.
root
antar
indecl.
taras
ac.s.n.
ap
n.p.f.
ca
indecl.
gṛdhra.
n.s.m.
evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ / (8.1) Par.?
sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum // (8.2) Par.?
Duration=0.031126022338867 secs.