UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10937
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī / (1.1)
Par.?
pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma // (1.2) Par.?
uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni / (2.1)
Par.?
kim me havyam ahṛṇāno juṣeta kadā mṛᄆīkaṃ sumanā abhi khyam // (2.2)
Par.?
pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham / (3.1)
Par.?
samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte // (3.2)
Par.?
kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam / (4.1)
Par.?
pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā
tura iyām // (4.2)
Par.?
ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ / (5.1)
Par.?
ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham // (5.2)
Par.?
na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ / (6.1)
Par.?
asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā // (6.2)
Par.?
araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ / (7.1)
Par.?
acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti // (7.2)
Par.?
ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu / (8.1)
Par.?
śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ // (8.2)
Par.?
Duration=0.11215090751648 secs.