UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10813
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
enā vo agniṃ namasorjo napātam ā huve / (1.1) Par.?
priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam // (1.2)
Par.?
sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ / (2.1)
Par.?
subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām // (2.2)
Par.?
ud asya śocir asthād ājuhvānasya mīᄆhuṣaḥ / (3.1)
Par.?
ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ // (3.2)
Par.?
taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha / (4.1)
Par.?
viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe // (4.2)
Par.?
tvam agne gṛhapatis tvaṃ hotā no adhvare / (5.1)
Par.?
tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam // (5.2)
Par.?
kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi / (6.1)
Par.?
ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate // (6.2)
Par.?
tve agne svāhuta priyāsaḥ santu sūrayaḥ / (7.1)
Par.?
yantāro ye maghavāno janānām ūrvān dayanta gonām // (7.2)
Par.?
yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati / (8.1)
Par.?
tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut // (8.2)
Par.?
sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ / (9.1)
Par.?
agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya // (9.2)
Par.?
ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ / (10.1)
Par.?
tāṁ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya // (10.2)
Par.?
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam / (11.1)
Par.?
ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate // (11.2)
Par.?
taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata / (12.1)
Par.?
dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe // (12.2)
Par.?
Duration=0.21329283714294 secs.