UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10819
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām // (1.1)
Par.?
uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha // (2.1)
Par.?
agne vīhi haviṣā
yakṣi devān svadhvarā kṛṇuhi jātavedaḥ // (3.1)
Par.?
svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca // (4.1)
Par.?
vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya // (5.1) Par.?
tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam // (6.1)
Par.?
te te devāya dāśataḥ syāma
maho no ratnā vi
dadha iyānaḥ // (7.1)
Par.?
Duration=0.046310901641846 secs.