Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ khuḍḍākacatuṣpādamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam / (3.1) Par.?
guṇavat kāraṇaṃ jñeyaṃ vikāravyupaśāntaye // (3.2) Par.?
vikāro dhātuvaiṣamyaṃ sāmyaṃ prakṛtirucyate / (4.1) Par.?
sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca // (4.2) Par.?
caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte / (5.1) Par.?
pravṛttirdhātusāmyārthā cikitsetyabhidhīyate // (5.2) Par.?
śrute paryavadātatvaṃ bahuśo dṛṣṭakarmatā / (6.1) Par.?
dākṣyaṃ śaucamiti jñeyaṃ vaidye guṇacatuṣṭayam // (6.2) Par.?
bahutā tatrayogyatvamanekavidhakalpanā / (7.1) Par.?
saṃpacceti catuṣko 'yaṃ dravyāṇāṃ guṇa ucyate // (7.2) Par.?
upacārajñatā dākṣyamanurāgaśca bhartari / (8.1) Par.?
śaucaṃ ceti catuṣko 'yaṃ guṇaḥ paricare jane // (8.2) Par.?
smṛtir nirdeśakāritvam abhīrutvam athāpi ca / (9.1) Par.?
jñāpakatvaṃ ca rogāṇāmāturasya guṇāḥ smṛtāḥ // (9.2) Par.?
kāraṇaṃ ṣoḍaśaguṇaṃ siddhau pādacatuṣṭayam / (10.1) Par.?
vijñātā śāsitā yoktā pradhānaṃ bhiṣagatra tu // (10.2) Par.?
paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ / (11.1) Par.?
vijeturvijaye bhūmiścamūḥ praharaṇāni ca // (11.2) Par.?
āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ / (12.1) Par.?
vaidyasyātaścikitsāyāṃ pradhānaṃ kāraṇaṃ bhiṣak // (12.2) Par.?
mṛddaṇḍacakrasūtrādyāḥ kumbhakārādṛte yathā / (13.1) Par.?
nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā // (13.2) Par.?
gandharvapuravannāśaṃ yadvikārāḥ sudāruṇāḥ / (14.1) Par.?
yānti yaccetare vṛddhimāśūpāyapratīkṣiṇaḥ // (14.2) Par.?
sati pādatraye jñājñau bhiṣajāvatra kāraṇam / (15.1) Par.?
varamātmā huto 'jñena na cikitsā pravartitā // (15.2) Par.?
pāṇicārādyathācakṣur ajñānād bhītabhītavat / (16.1) Par.?
naurmārutavaśevājño bhiṣak carati karmasu // (16.2) Par.?
yadṛcchayā samāpannamuttārya niyatāyuṣam / (17.1) Par.?
bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām // (17.2) Par.?
tasmācchāstre 'rthavijñāne pravṛttau karmadarśane / (18.1) Par.?
bhiṣak catuṣṭaye yuktaḥ prāṇābhisara ucyate // (18.2) Par.?
hetau liṅge praśamane rogāṇāmapunarbhave / (19.1) Par.?
jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ // (19.2) Par.?
śastraṃ śāstrāṇi salilaṃ guṇadoṣapravṛttaye / (20.1) Par.?
pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet // (20.2) Par.?
vidyā vitarko vijñānaṃ smṛtistatparatā kriyā / (21.1) Par.?
yasyaite ṣaḍguṇāstasya na sādhyamativartate // (21.2) Par.?
vidyā matiḥ karmadṛṣṭirabhyāsaḥ siddhirāśrayaḥ / (22.1) Par.?
vaidyaśabdābhiniṣpattāvalamekaikamapyataḥ // (22.2) Par.?
yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ / (23.1) Par.?
sa vaidyaśabdaṃ sadbhūtamarhan prāṇisukhapradaḥ // (23.2) Par.?
śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ / (24.1) Par.?
tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati // (24.2) Par.?
cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ / (25.1) Par.?
tasmāt prayatnamātiṣṭhedbhiṣak svaguṇasaṃpadi // (25.2) Par.?
maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam / (26.1) Par.?
prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti // (26.2) Par.?
tatra ślokau / (27.1) Par.?
bhiṣagjitaṃ catuṣpādaṃ pādaḥ pādaścaturguṇāḥ / (27.2) Par.?
bhiṣak pradhānaṃ pādebhyo yasmādvaidyastu yadguṇaḥ // (27.3) Par.?
jñānāni buddhirbrāhmī ca bhiṣajāṃ yā caturvidhā / (28.1) Par.?
sarvametaccatuṣpāde khuḍḍāke saṃprakāśitamiti // (28.2) Par.?
Duration=0.13745093345642 secs.