UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10826
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca / (1.1)
Par.?
bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu // (1.2)
Par.?
pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ / (2.1)
Par.?
ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ // (2.2)
Par.?
tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ / (3.1)
Par.?
tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā // (3.2)
Par.?
bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān / (4.1)
Par.?
indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna // (4.2)
Par.?
na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ / (5.1) Par.?
sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ // (5.2)
Par.?
abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi / (6.1)
Par.?
svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te // (6.2)
Par.?
devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi / (7.1)
Par.?
indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau // (7.2)
Par.?
kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ / (8.1)
Par.?
avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā // (8.2)
Par.?
sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra / (9.1)
Par.?
vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi // (9.2)
Par.?
sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti / (10.1)
Par.?
vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ // (10.2)
Par.?
Duration=0.22331500053406 secs.