Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10055
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām / (1.1) Par.?
śru
2. sg., Aor. imp.
root
hava
ac.s.m.
indra.
v.s.m.

indecl.
riṣaṇy.
2. sg., Aor. inj.
root
as
1. pl., Pre. opt.
tvad
d.s.a.

Inf., indecl.
root
vasu.
g.p.n.
imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ // (1.2) Par.?
idam
n.p.f.
hi
indecl.
tvad
ac.s.a.
ūrj
n.p.f.
vardhay,
3. pl., Pre. ind.
root
vasūyu
n.p.m.
sindhu
n.p.m.
na
indecl.
kṣar.
Pre. ind., n.p.m.
sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ / (2.1) Par.?
amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ // (2.2) Par.?
uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca / (3.1) Par.?
uktha
l.p.n.
root
id
indecl.
nu
indecl.
śūra,
v.s.m.
yad
l.p.m.
kan
2. sg., Pluper.
stoma,
l.p.m.
indra
v.s.m.
rudriya
l.p.n.
ca,
indecl.
tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ // (3.2) Par.?
tvad
d.s.a.
∞ id
indecl.
etad,
n.p.f.
root
yad
l.p.f.
mand,
Pre. ind., n.s.m.
pra
indecl.
vāyu
d.s.m.
sṛ
3. pl., Pre. ind.
na
indecl.
śubhra.
n.p.f.
śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ / (4.1) Par.?
śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ // (4.2) Par.?
guhā hitaṃ guhyaṃ gūḍham apsv apīvṛtam māyinaṃ kṣiyantam / (5.1) Par.?
uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa // (5.2) Par.?
stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni / (6.1) Par.?
stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū // (6.2) Par.?
harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām / (7.1) Par.?
vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan // (7.2) Par.?
ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān / (8.1) Par.?
dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni // (8.2) Par.?
indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ / (9.1) Par.?
indra
n.s.m.
maha
ac.s.f.
sindhu
ac.s.f.
āśī
Pre. ind., ac.s.m.
māyāvin
ac.s.m.
vṛtra
ac.s.m.
sphur
3. sg., Impf.
root
niḥ.
indecl.
arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt // (9.2) Par.?
rej
3. du., Impf.
root
rodas
n.d.n.
bhī
root aor., n.d.n.
kanikrad
Pre. ind., g.s.m.
vṛṣan
g.s.m.
idam
g.s.m.
vajra.
ab.s.m.
aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt / (10.1) Par.?
ni māyino dānavasya māyā apādayat papivān sutasya // (10.2) Par.?
pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ / (11.1) Par.?
pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva // (11.2) Par.?
tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ / (12.1) Par.?
avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma // (12.2) Par.?
syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ / (13.1) Par.?
śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam // (13.2) Par.?
rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ / (14.1) Par.?
sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim // (14.2) Par.?
vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra / (15.1) Par.?
asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ // (15.2) Par.?
bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān / (16.1) Par.?
stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman // (16.2) Par.?
ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra / (17.1) Par.?
pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasya pītim // (17.2) Par.?
dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham / (18.1) Par.?
apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra // (18.2) Par.?
sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn / (19.1) Par.?
asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya // (19.2) Par.?
asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ / (20.1) Par.?
idam
g.s.m.
su
root aor., g.s.m.
mandin
g.s.m.
trita
g.s.m.
ni
indecl.
arbuda
ac.s.m.
vṛdh
Perf., n.s.m.
stṛ.
3. sg., root aor.
root
avartayat sūryo na cakram bhinad valam indro aṅgirasvān // (20.2) Par.?
vartay
3. sg., Impf.
root
sūrya
n.s.m.
na
indecl.
cakra.
ac.s.n.
bhid
3. sg., Pre. inj.
root
vala
ac.s.m.
indra
n.s.m.
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (21.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (21.2) Par.?
Duration=0.13516712188721 secs.