Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ / (1.1) Par.?
parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ // (1.2) Par.?
indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva / (2.1) Par.?
brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine // (2.2) Par.?
indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam / (3.1) Par.?
yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ // (3.2) Par.?
indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam / (4.1) Par.?
ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ // (4.2) Par.?
indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ / (5.1) Par.?
tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram // (5.2) Par.?
indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā / (6.1) Par.?
yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam // (6.2) Par.?
prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ / (7.1) Par.?
indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā // (7.2) Par.?
yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ / (8.1) Par.?
āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā // (8.2) Par.?
ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ / (9.1) Par.?
ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe // (9.2) Par.?
yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām / (10.1) Par.?
ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca // (10.2) Par.?
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ / (11.1) Par.?
prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam // (11.2) Par.?
suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte / (12.1) Par.?
tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat // (12.2) Par.?
na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam / (13.1) Par.?
hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte // (13.2) Par.?
yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne / (14.1) Par.?
kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām // (14.2) Par.?
adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya / (15.1) Par.?
adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha // (15.2) Par.?
yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha / (16.1) Par.?
indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa // (16.2) Par.?
pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā / (17.1) Par.?
vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ // (17.2) Par.?
vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana / (18.1) Par.?
vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare // (18.2) Par.?
pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi / (19.1) Par.?
prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena // (19.2) Par.?
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam / (20.1) Par.?
śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ // (20.2) Par.?
indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām / (21.1) Par.?
abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ // (21.2) Par.?
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum / (22.1) Par.?
suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra // (22.2) Par.?
mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā / (23.1) Par.?
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (23.2) Par.?
indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām / (24.1) Par.?
vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam // (24.2) Par.?
prati cakṣva vi cakṣvendraś ca soma jāgṛtam / (25.1) Par.?
rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ // (25.2) Par.?
Duration=0.87036919593811 secs.