Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ / (1.1) Par.?
tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ // (1.2) Par.?
uktha ukthe soma indram mamāda nīthe nīthe maghavānaṃ sutāsaḥ / (2.1) Par.?
uktha
l.s.n.
uktha
l.s.n.
soma
n.s.m.
indra
ac.s.m.
mad,
3. sg., Perf.
root
→ hvā (2.2) [advcl]
nītha
l.s.n.
nītha
l.s.n.
maghavan
ac.s.m.
suta,
n.p.m.
yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante // (2.2) Par.?
yat
indecl.
īṃ
indecl.
sabādh
n.p.m.
pitṛ
ac.s.m.
na
indecl.
putra
n.p.m.
samāna
comp.
∞ dakṣa
n.p.m.
av
Inf., indecl.
hvā.
3. pl., Pre. ind.
← mad (2.1) [advcl]
cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu / (3.1) Par.?
janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ // (3.2) Par.?
evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām / (4.1) Par.?
mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi // (4.2) Par.?
evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti / (5.1) Par.?
sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.021811008453369 secs.