Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ / (1.1) Par.?
kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi // (1.2) Par.?
adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam / (2.1) Par.?
adhvaryu
v.p.m.
← bhṛ (2.2) [vocative]
yad
n.s.m.
ap
ac.p.f.
vṛ
Perf., ac.s.m.
vṛtra
ac.s.m.
han
3. sg., Perf.
← tad (2.2) [acl]
∞ aśani
i.s.m.
∞ iva
indecl.
vṛkṣa,
ac.s.m.
tasmā etam bharata tadvaśāyaṁ eṣa indro arhati pītim asya // (2.2) Par.?
tad
d.s.m.
→ han (2.1) [acl]
etad
ac.s.m.
bhṛ
2. pl., Pre. imp.
root
→ adhvaryu (2.1) [vocative]
etad
n.s.m.
indra
n.s.m.
arh
3. sg., Pre. ind.
root
pīti
ac.s.f.
idam.
g.s.m.
adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ / (3.1) Par.?
adhvaryu
v.p.m.
← etad (3.2) [vocative]
yad
n.s.m.
dṛbhīka
ac.s.m.
han,
3. sg., Perf.
← tad (3.2) [acl]
yad
n.s.m.
go
ac.p.m.
udaj
3. sg., Impf.
apa
indecl.
hi
indecl.
vala
ac.s.m.
vṛ,
3. sg., Aor. inj.
root
tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ // (3.2) Par.?
tad
d.s.m.
→ han (3.1) [acl]
etad
ac.s.m.
root
→ adhvaryu (3.1) [vocative]
na
indecl.
vāta.
ac.s.m.
indra
ac.s.m.
soma
i.p.m.
ā
indecl.
∞ vṛ
2. pl., Pre. imp.
root

n.s.m.
na
indecl.
vastra.
i.p.n.
adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn / (4.1) Par.?
yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota // (4.2) Par.?
adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam / (5.1) Par.?
yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota // (5.2) Par.?
adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ / (6.1) Par.?
adhvaryu
v.p.m.
yad
n.s.m.
śata
ac.s.n.
śambara
g.s.m.
pur
ac.p.f.
bhid
3. sg., Perf.
→ apavap (6.2) [conj]
← idam (6.2) [acl]
∞ aśman
i.s.m.
∞ iva
indecl.
puru,
ac.p.f.
yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai // (6.2) Par.?
yad
n.s.m.
varcin
g.s.m.
śata
ac.s.n.
indra
n.s.m.
sahasra
ac.s.n.
apavap,
3. sg., Impf.
← bhid (6.1) [conj]
bhṛ
2. pl., Pre. imp.
root
soma
ac.s.m.
idam.
d.s.m.
→ bhid (6.1) [acl:rel]
adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān / (7.1) Par.?
adhvaryu
v.p.m.
yad
n.s.m.
śata
ac.s.n.
ā
indecl.
sahasra
ac.s.n.
bhūmi
g.s.f.
upastha
l.s.m.
vap
3. sg., Impf.
→ āvṛj (7.2) [conj]
← idam (7.2) [acl]
han,
Perf., n.s.m.
kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai // (7.2) Par.?
kutsa
g.s.m.
∞ āyu
g.s.m.
atithigva
g.s.m.
vīra
ac.p.m.
ni
indecl.
āvṛj,
3. sg., Impf.
← vap (7.1) [conj]
bhṛ
2. pl., Pre. imp.
root
soma
ac.s.m.
idam.
d.s.m.
→ vap (7.1) [acl:rel]
adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre / (8.1) Par.?
gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota // (8.2) Par.?
adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam / (9.1) Par.?
juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota // (9.2) Par.?
adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram / (10.1) Par.?
adhvaryu
v.p.m.
payas
i.s.n.
∞ udhan
ac.s.n.
yathā
indecl.
go
g.s.f.
soma
i.p.m.
īṃ
indecl.
pṛṇ
2. pl., Pre. imp.
root
bhoja
ac.s.m.
indra.
ac.s.m.
Make us a glorious portion, o Aśvins; make it dear to our generous patrons like soma. (Jamison and Brereton (2014))
vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa // (10.2) Par.?
vid
1. sg., Perf.
root
∞ mad
n.s.a.
idam.
g.s.m.
nibhṛta
n.s.n.
root
mad
d.s.a.
etad.
n.s.n.
dits
Pre. ind., ac.s.m.
bhūyas
indecl.
yajata
n.s.m.
cit.
3. sg., Perf.
root
You become good fortune even for the woman growing old at home, the helpers even of the one lacking speed, even of the one furthest behind. (Jamison and Brereton (2014))
adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā / (11.1) Par.?
tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu // (11.2) Par.?
asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam / (12.1) Par.?
indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ // (12.2) Par.?
Duration=0.040584087371826 secs.