UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10838
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ / (1.1)
Par.?
tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ // (1.2)
Par.?
uktha ukthe soma indram mamāda nīthe nīthe maghavānaṃ sutāsaḥ / (2.1)
Par.?
yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante // (2.2)
Par.?
cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu / (3.1)
Par.?
janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ // (3.2)
Par.?
evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām / (4.1) Par.?
mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi // (4.2)
Par.?
evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti / (5.1)
Par.?
sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ // (5.2)
Par.?
Duration=0.021811008453369 secs.