Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam / (1.1) Par.?
trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna // (1.2) Par.?
avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam / (2.1) Par.?
sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra // (2.2) Par.?
sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām / (3.1) Par.?
vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra // (3.2) Par.?
sa pravoḍhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau / (4.1) Par.?
saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra // (4.2) Par.?
sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti / (5.1) Par.?
ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra // (5.2) Par.?
sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa / (6.1) Par.?
ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra // (6.2) Par.?
sa vidvāṁ apagohaṃ kanīnām āvir bhavann ud atiṣṭhat parāvṛk / (7.1) Par.?
prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra // (7.2) Par.?
bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat / (8.1) Par.?
riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra // (8.2) Par.?
svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ / (9.1) Par.?
rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra // (9.2) Par.?
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (10.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (10.2) Par.?
Duration=0.08055591583252 secs.