Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10848
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mo ṣu tvā vāghataś canāre asman ni rīraman / (1.1) Par.?
ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi // (1.2) Par.?
ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate / (2.1) Par.?
indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ // (2.2) Par.?
rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve // (3.1) Par.?
ima indrāya sunvire somāso dadhyāśiraḥ / (4.1) Par.?
tāṁ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā // (4.2) Par.?
śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ / (5.1) Par.?
sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat // (5.2) Par.?
sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ / (6.1) Par.?
yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati // (6.2) Par.?
bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ / (7.1) Par.?
vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam // (7.2) Par.?
sunotā somapāvne somam indrāya vajriṇe / (8.1) Par.?
pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ // (8.2) Par.?
mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje / (9.1) Par.?
taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave // (9.2) Par.?
nakiḥ sudāso ratham pary āsa na rīramat / (10.1) Par.?
indro yasyāvitā yasya maruto gamat sa gomati vraje // (10.2) Par.?
gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ / (11.1) Par.?
asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām // (11.2) Par.?
ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ / (12.1) Par.?
ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini // (12.2) Par.?
mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā / (13.1) Par.?
pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat // (13.2) Par.?
kas tam indra tvāvasum ā martyo dadharṣati / (14.1) Par.?
śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati // (14.2) Par.?
maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu / (15.1) Par.?
tava praṇītī haryaśva sūribhir viśvā tarema duritā // (15.2) Par.?
taved indrāvamaṃ vasu tvam puṣyasi madhyamam / (16.1) Par.?
satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate // (16.2) Par.?
tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ / (17.1) Par.?
tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate // (17.2) Par.?
yad indra yāvatas tvam etāvad aham īśīya / (18.1) Par.?
stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya // (18.2) Par.?
śikṣeyam in mahayate dive dive rāya ā kuhacidvide / (19.1) Par.?
nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana // (19.2) Par.?
taraṇir it siṣāsati vājam purandhyā yujā / (20.1) Par.?
ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam // (20.2) Par.?
na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat / (21.1) Par.?
suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi // (21.2) Par.?
abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ / (22.1) Par.?
īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ // (22.2) Par.?
na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate / (23.1) Par.?
aśvāyanto maghavann indra vājino gavyantas tvā havāmahe // (23.2) Par.?
abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ / (24.1) Par.?
purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ // (24.2) Par.?
parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi / (25.1) Par.?
asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām // (25.2) Par.?
indra kratuṃ na ā bhara pitā putrebhyo yathā / (26.1) Par.?
śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi // (26.2) Par.?
mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ / (27.1) Par.?
tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi // (27.2) Par.?
Duration=0.6031289100647 secs.