Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham / (1.1) Par.?
mad
n.p.a.
→ vipanyu (1.2) [acl:ptcp]
tvad
d.s.a.
vayas,
ac.s.n.
indra
v.s.m.
vid
2. sg., Pre. imp.
root
su
indecl.
mad,
g.p.a.
pra
indecl.
bhṛ
1. pl., Pre. ind.
root
vājayu
n.s.m.
na
indecl.
ratha,
ac.s.m.
vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn // (1.2) Par.?
vipanyu
n.p.m.
← mad (1.1) [acl]
dhī
Pre. ind., n.p.m.
sumna
ac.s.n.
iyakṣ
Pre. ind., n.p.m.
tvāvat
ac.p.m.
nṛ.
ac.p.m.
tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān / (2.1) Par.?
tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā // (2.2) Par.?
sa no yuvendro johūtraḥ sakhā śivo narām astu pātā / (3.1) Par.?
yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat // (3.2) Par.?
tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca / (4.1) Par.?
sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ // (4.2) Par.?
so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan / (5.1) Par.?
muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cicchiśnathat pūrvyāṇi // (5.2) Par.?
sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ / (6.1) Par.?
ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān // (6.2) Par.?
sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi / (7.1) Par.?
ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot // (7.2) Par.?
tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau / (8.1) Par.?
prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt // (8.2) Par.?
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (9.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (9.2) Par.?
Duration=0.054717779159546 secs.