Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11161
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ vaso sutam andhaḥ pibā supūrṇam udaram / (1.1) Par.?
Where today and among which clans do the wondrous Aśvins, the lords
of beauty, find exhilaration? (Jamison and Brereton (2014))
anābhayin rarimā te // (1.2) Par.?
Who has held them down? To the house of which inspired poet or
sacrificer have they gone? (Jamison and Brereton (2014))
nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ / (2.1) Par.?
aśvo na nikto nadīṣu // (2.2) Par.?
taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ / (3.1) Par.?
indra tvāsmin sadhamāde // (3.2) Par.?
indra it somapā eka indraḥ sutapā viśvāyuḥ / (4.1) Par.?
antar devān martyāṃś ca // (4.2) Par.?
na yaṃ śukro na durāśīr na tṛprā uruvyacasam / (5.1) Par.?
apaspṛṇvate suhārdam // (5.2) Par.?
gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante / (6.1) Par.?
abhitsaranti dhenubhiḥ // (6.2) Par.?
traya indrasya somāḥ sutāsaḥ santu devasya / (7.1) Par.?
sve kṣaye sutapāvnaḥ // (7.2) Par.?
trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ / (8.1) Par.?
samāne adhi bhārman // (8.2) Par.?
śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ / (9.1) Par.?
dadhnā mandiṣṭhaḥ śūrasya // (9.2) Par.?
ime ta indra somās tīvrā asme sutāsaḥ / (10.1) Par.?
śukrā āśiraṃ yācante // (10.2) Par.?
tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi / (11.1) Par.?
revantaṃ hi tvā śṛṇomi // (11.2) Par.?
hṛtsu pītāso yudhyante durmadāso na surāyām / (12.1) Par.?
ūdhar na nagnā jarante // (12.2) Par.?
revāṁ id revata stotā syāt tvāvato maghonaḥ / (13.1) Par.?
pred u harivaḥ śrutasya // (13.2) Par.?
ukthaṃ cana śasyamānam agor arir ā ciketa / (14.1) Par.?
na gāyatraṃ gīyamānam // (14.2) Par.?
mā na indra pīyatnave mā śardhate parā dāḥ / (15.1) Par.?
śikṣā śacīvaḥ śacībhiḥ // (15.2) Par.?
vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ / (16.1) Par.?
kaṇvā ukthebhir jarante // (16.2) Par.?
na ghem anyad ā papana vajrinn apaso naviṣṭau / (17.1) Par.?
taved u stomaṃ ciketa // (17.2) Par.?
icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti / (18.1) Par.?
yanti pramādam atandrāḥ // (18.2) Par.?
o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān / (19.1) Par.?
mahāṁ iva yuvajāniḥ // (19.2) Par.?
mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat / (20.1) Par.?
aśrīra iva jāmātā // (20.2) Par.?
vidmā hy asya vīrasya bhūridāvarīṃ sumatim / (21.1) Par.?
triṣu jātasya manāṃsi // (21.2) Par.?
ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt / (22.1) Par.?
yaśastaraṃ śatamūteḥ // (22.2) Par.?
jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya / (23.1) Par.?
bharā piban naryāya // (23.2) Par.?
yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ / (24.1) Par.?
vājaṃ stotṛbhyo gomantam // (24.2) Par.?
panyaṃ panyam it sotāra ā dhāvata madyāya / (25.1) Par.?
somaṃ vīrāya śūrāya // (25.2) Par.?
pātā vṛtrahā sutam ā ghā gaman nāre asmat / (26.1) Par.?
ni yamate śatamūtiḥ // (26.2) Par.?
eha harī brahmayujā śagmā vakṣataḥ sakhāyam / (27.1) Par.?
gīrbhiḥ śrutaṃ girvaṇasam // (27.2) Par.?
svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi / (28.1) Par.?
śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam // (28.2) Par.?
stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya / (29.1) Par.?
indra kāriṇaṃ vṛdhantaḥ // (29.2) Par.?
giraś ca yās te girvāha ukthā ca tubhyaṃ tāni / (30.1) Par.?
satrā dadhire śavāṃsi // (30.2) Par.?
eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ / (31.1) Par.?
sanād amṛkto dayate // (31.2) Par.?
hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ / (32.1) Par.?
mahān mahībhiḥ śacībhiḥ // (32.2) Par.?
yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca / (33.1) Par.?
anu ghen mandī maghonaḥ // (33.2) Par.?
eṣa etāni cakārendro viśvā yo 'ti śṛṇve / (34.1) Par.?
vājadāvā maghonām // (34.2) Par.?
prabhartā rathaṃ gavyantam apākāc cid yam avati / (35.1) Par.?
ino vasu sa hi voᄆhā // (35.2) Par.?
sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ / (36.1) Par.?
satyo 'vitā vidhantam // (36.2) Par.?
yajadhvainam priyamedhā indraṃ satrācā manasā / (37.1) Par.?
yo bhūt somaiḥ satyamadvā // (37.2) Par.?
gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam / (38.1) Par.?
kaṇvāso gāta vājinam // (38.2) Par.?
ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān / (39.1) Par.?
ye asmin kāmam aśriyan // (39.2) Par.?
itthā dhīvantam adrivaḥ kāṇvam medhyātithim / (40.1) Par.?
meṣo bhūto 'bhi yann ayaḥ // (40.2) Par.?
śikṣā vibhindo asmai catvāry ayutā dadat / (41.1) Par.?
aṣṭā paraḥ sahasrā // (41.2) Par.?
uta su tye payovṛdhā mākī raṇasya naptyā / (42.1) Par.?
janitvanāya māmahe // (42.2) Par.?
Duration=0.51236009597778 secs.