UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10856
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ / (1.1)
Par.?
vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ // (1.2)
Par.?
imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ / (2.1)
Par.?
ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ // (2.2)
Par.?
ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ / (3.1)
Par.?
maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan // (3.2)
Par.?
girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū / (4.1)
Par.?
pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām // (4.2)
Par.?
yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman / (5.1)
Par.?
vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham // (5.2)
Par.?
ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā / (6.1)
Par.?
yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ // (6.2) Par.?
uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu / (7.1)
Par.?
mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ // (7.2)
Par.?
pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram / (8.1)
Par.?
bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim // (8.2)
Par.?
acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ / (9.1)
Par.?
uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ // (9.2)
Par.?
Duration=0.1396210193634 secs.