UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11297
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya / (1.1)
Par.?
mahāhastī dakṣiṇena // (1.2)
Par.?
vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham / (2.1)
Par.?
tuvimātram avobhiḥ // (2.2)
Par.?
nahi tvā śūra devā na martāso ditsantam / (3.1)
Par.?
bhīmaṃ na gāṃ vārayante // (3.2)
Par.?
eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam / (4.1)
Par.?
na rādhasā mardhiṣan naḥ // (4.2)
Par.?
pra stoṣad upa gāsiṣac chravat sāma gīyamānam / (5.1)
Par.?
abhi rādhasā jugurat // (5.2)
Par.?
ā no bhara dakṣiṇenābhi savyena pra mṛśa / (6.1)
Par.?
indra mā no vasor nir bhāk // (6.2)
Par.?
upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām / (7.1) Par.?
adāśūṣṭarasya vedaḥ // (7.2)
Par.?
indra ya u nu te asti vājo viprebhiḥ sanitvaḥ / (8.1)
Par.?
asmābhiḥ su taṃ sanuhi // (8.2)
Par.?
sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ / (9.1)
Par.?
vaśaiś ca makṣū jarante // (9.2)
Par.?
Duration=0.076240062713623 secs.