Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret / (1.1) Par.?
nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti // (1.2) Par.?
ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya / (2.1) Par.?
vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ // (2.2) Par.?
api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti / (3.1) Par.?
sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn // (3.2) Par.?
abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā / (4.1) Par.?
abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ // (4.2) Par.?
abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ / (5.1) Par.?
ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu // (5.2) Par.?
anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ / (6.1) Par.?
bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam // (6.2) Par.?
śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ / (7.1) Par.?
jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ // (7.2) Par.?
vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ / (8.1) Par.?
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ // (8.2) Par.?
Duration=0.13067007064819 secs.