UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10861
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret / (1.1)
Par.?
nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti // (1.2)
Par.?
ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya / (2.1)
Par.?
vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ // (2.2)
Par.?
api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti / (3.1)
Par.?
sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn // (3.2) Par.?
abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā / (4.1)
Par.?
abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ // (4.2)
Par.?
abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ / (5.1)
Par.?
ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu // (5.2)
Par.?
anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ / (6.1)
Par.?
bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam // (6.2)
Par.?
śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ / (7.1)
Par.?
jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ // (7.2)
Par.?
vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ / (8.1)
Par.?
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ // (8.2)
Par.?
Duration=0.13067007064819 secs.