UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10872
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve / (1.1)
Par.?
indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ // (1.2)
Par.?
dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ / (2.1)
Par.?
iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema // (2.2)
Par.?
dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām / (3.1)
Par.?
bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu // (3.2) Par.?
dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan / (4.1)
Par.?
saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ // (4.2)
Par.?
ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u / (5.1)
Par.?
śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ // (5.2)
Par.?
Duration=0.10185194015503 secs.