Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā / (1.1) Par.?
pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ // (1.2) Par.?
adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum / (2.1) Par.?
yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ // (2.2) Par.?
uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ / (3.1) Par.?
anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye // (3.2) Par.?
uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham / (4.1) Par.?
iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī // (4.2) Par.?
uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā / (5.1) Par.?
stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire // (5.2) Par.?
uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta / (6.1) Par.?
uta
indecl.
tvad
d.p.a.
śaṃsa
ac.s.m.
uśij
g.p.m.
iva
indecl.
vaś.
1. pl., Pre. ind.
root
ahirbudhnya
n.s.m.
→ trita (6.2) [conj]
→ savitṛ (6.2) [conj]
→ napāt (6.2) [conj]
← dhā (6.2) [nsubj]
aja
n.s.m.
eka
comp.
∞ pād
n.s.m.
uta
indecl.
← trita (6.2) [cc]
trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami // (6.2) Par.?
trita
n.s.m.
→ uta (6.1) [cc]
← ahirbudhnya (6.1) [conj]
savitṛ
n.s.m.
← ahirbudhnya (6.1) [conj]
canas
ac.s.n.
dhā
3. sg., Perf.
root
→ ahirbudhnya (6.1) [nsubj]
ap
g.p.f.
napāt
n.s.m.
← ahirbudhnya (6.1) [conj]
āśu
comp.
∞ heman
n.s.m.
dhī
i.s.f.
etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam / (7.1) Par.?
etad
ac.p.n.
tvad
d.p.a.
vaś
1. sg., Pre. ind.
root
udyam
PPP, ac.p.n.
yajatra.
v.p.m.
takṣ
3. pl., Impf.
root
āyu
n.p.m.
navyas
d.s.n.
sam.
indecl.
śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ // (7.2) Par.?
śravasyu
n.p.m.
vāja
ac.s.m.
kan
Perf., n.p.m.
sapti
n.s.m.
na
indecl.
rathya
n.s.m.
aha
indecl.
dhīti
ac.s.f.
.
3. sg., Aor. Opt.
root
Duration=0.028915882110596 secs.