Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dadhikrā(van)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10872
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve / (1.1) Par.?
indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ // (1.2) Par.?
dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ / (2.1) Par.?
iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema // (2.2) Par.?
dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām / (3.1) Par.?
bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu // (3.2) Par.?
dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan / (4.1) Par.?
saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ // (4.2) Par.?
ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u / (5.1) Par.?
śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ // (5.2) Par.?
Duration=0.10185194015503 secs.