Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Deities and cults, deities of the moon, nights

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ / (1.1) Par.?
yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe // (1.2) Par.?
mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ / (2.1) Par.?
mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe // (2.2) Par.?
aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam / (3.1) Par.?
padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā // (3.2) Par.?
rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā / (4.1) Par.?
sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam // (4.2) Par.?
yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni / (5.1) Par.?
tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā // (5.2) Par.?
sinīvāli pṛthuṣṭuke yā devānām asi svasā / (6.1) Par.?
juṣasva havyam āhutam prajāṃ devi didiḍḍhi naḥ // (6.2) Par.?
yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī / (7.1) Par.?
tasyai viśpatnyai haviḥ sinīvālyai juhotana // (7.2) Par.?
yā guṅgūr yā sinīvālī yā rākā yā sarasvatī / (8.1) Par.?
indrāṇīm ahva ūtaye varuṇānīṃ svastaye // (8.2) Par.?
Duration=0.033183097839355 secs.