Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ / (1.1) Par.?
abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ // (1.2) Par.?
tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ / (2.1) Par.?
vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ // (2.2) Par.?
śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho / (3.1) Par.?
parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi // (3.2) Par.?
pṛ
2. sg., Aor. inj.
root
mad
ac.p.a.
pāra
ac.s.m.
aṃhas.
g.s.n.
svasti
ac.s.n.
viśva
ac.p.f.
abhīti
ac.p.f.
rapas
g.s.n.
yu.
2. sg., Pre. imp.
root
mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī / (4.1) Par.?
un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi // (4.2) Par.?
havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya / (5.1) Par.?
ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai // (5.2) Par.?
un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam / (6.1) Par.?
ud
indecl.
mad
ac.s.a.
mad
3. sg., Perf.
root
marutvat
n.s.m.
vayas
i.s.n.
nādh.
Pre. ind., ac.s.m.
ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam // (6.2) Par.?
∞ iva
indecl.
chāyā
ac.s.f.
arapas
n.s.m.
.
1. sg., Aor. Opt.
root
vivās
1. sg., Pre. opt.
root
rudra
g.s.m.
sumna.
ac.s.n.
kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ / (7.1) Par.?
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ // (7.2) Par.?
pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi / (8.1) Par.?
namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma // (8.2) Par.?
namasy
2. sg., Pre. imp.
root
namas.
i.p.n.
gṛ
1. pl., Pre. opt.
root
tveṣa
ac.s.n.
rudra
g.s.m.
nāman.
ac.s.n.
sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ / (9.1) Par.?
īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam // (9.2) Par.?
arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam / (10.1) Par.?
arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti // (10.2) Par.?
stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram / (11.1) Par.?
mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ // (11.2) Par.?
kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam / (12.1) Par.?
bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme // (12.2) Par.?
yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu / (13.1) Par.?
yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi // (13.2) Par.?
pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt / (14.1) Par.?
ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa // (14.2) Par.?
evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi / (15.1) Par.?
havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ // (15.2) Par.?
Duration=0.10271883010864 secs.