UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10890
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
amīvahā vāstoṣpate viśvā rūpāṇy āviśan / (1.1)
Par.?
sakhā suśeva edhi naḥ // (1.2)
Par.?
yad arjuna sārameya dataḥ piśaṅga yacchase / (2.1)
Par.?
vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa // (2.2)
Par.?
stenaṃ rāya sārameya taskaraṃ vā punaḥsara / (3.1)
Par.?
stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa // (3.2)
Par.?
tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ / (4.1)
Par.?
stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa // (4.2)
Par.?
sastu mātā sastu pitā sastu śvā sastu viśpatiḥ / (5.1)
Par.?
sasantu sarve jñātayaḥ sastv ayam abhito janaḥ // (5.2)
Par.?
ya āste yaś ca carati yaś ca paśyati no janaḥ / (6.1)
Par.?
teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā // (6.2)
Par.?
sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat / (7.1)
Par.?
tenā sahasyenā vayaṃ ni janān svāpayāmasi // (7.2) Par.?
proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ / (8.1)
Par.?
striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi // (8.2)
Par.?
Duration=0.1279079914093 secs.