Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Maruts
Show parallels Show headlines
Use dependency labeler
Chapter id: 10892
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ // (1.1) Par.?
nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram // (2.1) Par.?
abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran // (3.1) Par.?
etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra // (4.1) Par.?
sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam // (5.1) Par.?
yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ // (6.1) Par.?
ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān // (7.1) Par.?
śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ // (8.1) Par.?
sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ // (9.1) Par.?
priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ // (10.1) Par.?
svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ // (11.1) Par.?
śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ / (12.1) Par.?
ṛtena satyam ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ // (12.2) Par.?
aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ / (13.1) Par.?
vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ // (13.2) Par.?
pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam / (14.1) Par.?
sahasriyaṃ damyam bhāgam etaṃ gṛhamedhīyam maruto juṣadhvam // (14.2) Par.?
yadi stutasya maruto adhīthetthā viprasya vājino havīman / (15.1) Par.?
makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā // (15.2) Par.?
atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ / (16.1) Par.?
te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ // (16.2) Par.?
daśasyanto no maruto mṛᄆantu varivasyanto rodasī sumeke / (17.1) Par.?
āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam // (17.2) Par.?
ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ / (18.1) Par.?
ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ // (18.2) Par.?
ime turam maruto rāmayantīme sahaḥ sahasa ā namanti / (19.1) Par.?
ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti // (19.2) Par.?
ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta / (20.1) Par.?
apa bādhadhvaṃ vṛṣaṇas tamāṃsi dhatta viśvaṃ tanayaṃ tokam asme // (20.2) Par.?
mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge / (21.1) Par.?
ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti // (21.2) Par.?
saṃ yaddhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu / (22.1) Par.?
adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ // (22.2) Par.?
bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit / (23.1) Par.?
marudbhir ugraḥ pṛtanāsu sāᄆhā marudbhir it sanitā vājam arvā // (23.2) Par.?
asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā / (24.1) Par.?
apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma // (24.2) Par.?
tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta / (25.1) Par.?
śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ // (25.2) Par.?
Duration=0.30760288238525 secs.