Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Apāṃ Napāt, water, rain

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me / (1.1) Par.?
upa
indecl.
∞ īṃ
indecl.
sṛj
1. sg., s-aor.
root
vājayu
n.s.m.
vacasyā.
ac.s.f.
canas
ac.s.n.
dhā
3. sg., Pre. opt.
root
nādya
n.s.m.
gir
ac.p.f.
mad.
g.s.a.
apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi // (1.2) Par.?
ap
g.p.f.
napāt
n.s.m.
āśu
comp.
∞ heman
n.s.m.
kuvid
indecl.
tad
n.s.m.
su
indecl.
∞ peśas
ac.p.f.
kṛ.
3. sg., Aor. inj.
root
juṣ
3. sg., Aor. inj.
root
∞ hi.
indecl.
imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat / (2.1) Par.?
idam
ac.s.m.
su
indecl.
idam
d.s.m.
hṛd
ab.s.n.
ā
indecl.
su
indecl.
∞ takṣ
PPP, ac.s.m.
mantra
ac.s.m.
vac.
1. pl., Aor. Opt.
root
kuvid
indecl.
idam
g.s.m.
vid.
3. sg., Pre. sub.
root
apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna // (2.2) Par.?
ap
g.p.f.
napāt
n.s.m.
asurya
g.s.n.
mahan
i.s.n.
viśva
ac.p.n.
arya
n.s.m.
bhuvana
ac.p.n.
jan.
3. sg., Perf.
root
sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti / (3.1) Par.?
sam
indecl.
anya
n.p.f.
i.
3. pl., Pre. ind.
root
upa
indecl.
i
3. pl., Pre. ind.
root
anya.
n.p.f.
samāna
ac.s.m.
ūrva
ac.s.m.
nadī
n.p.f.
pṛ.
3. pl., Pre. ind.
root
tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ // (3.2) Par.?
tad
ac.s.m.
u
indecl.
śuci
ac.s.m.
śuci
n.p.f.
dīdī
Perf., ac.s.m.
ap
g.p.f.
napāt
ac.s.m.
pari
indecl.
sthā
3. pl., Perf.
root
ap.
n.p.f.
tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ / (4.1) Par.?
tad
ac.s.m.
a
indecl.
∞ smera
n.p.f.
yuvati
n.p.f.
yuvan
ac.s.m.
marmṛj
Pre. ind., n.p.f.
pari
indecl.
i
3. pl., Pre. ind.
root
ap.
n.p.f.
sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu // (4.2) Par.?
tad
n.s.m.
śukra
i.p.n.
śikvan
i.p.n.
revat
ac.s.n.
mad
d.p.a.
dīdī
3. sg., Perf.
root
∞ anidhma
n.s.m.
ghṛta
comp.
∞ nirṇij
n.s.m.
ap.
l.p.f.
asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam / (5.1) Par.?
idam
d.s.m.
tri
n.p.f.
avyathya
d.s.m.
nārī
n.p.f.
deva
d.s.m.
devī
n.p.f.
didhiṣ
3. pl., Pre. ind.
root
anna.
ac.s.n.
kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām // (5.2) Par.?
kṛ
PPP, ac.p.f.
iva
indecl.
∞ upa
indecl.
hi
indecl.
prasarsṛ
3. sg., Pre. ind.
root
ap.
l.p.f.
tad
n.s.m.
pīyūṣa
ac.s.n.
dhā
3. sg., Pre. ind.
root
pūrva
comp.
∞ .
g.p.f.
aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn / (6.1) Par.?
āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni // (6.2) Par.?
sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti / (7.1) Par.?
so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti // (7.2) Par.?
yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti / (8.1) Par.?
vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ // (8.2) Par.?
apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ / (9.1) Par.?
tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ // (9.2) Par.?
hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ / (10.1) Par.?
hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai // (10.2) Par.?
tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām / (11.1) Par.?
yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya // (11.2) Par.?
asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ / (12.1) Par.?
saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ // (12.2) Par.?
sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti / (13.1) Par.?
tad
n.s.m.
īṃ
indecl.
vṛṣan
n.s.m.
∞ janay
3. sg., Impf.
root
tad
l.p.f.
garbha.
ac.s.m.
tad
n.s.m.
īṃ
indecl.
śiśu
n.s.m.
dhā.
3. sg., Pre. ind.
root
tad
ac.s.m.
rih.
3. pl., Pre. ind.
root
so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa // (13.2) Par.?
tad
n.s.m.
ap
g.p.f.
napāt
n.s.m.
an
indecl.
∞ abhimlā
PPP, comp.
∞ varṇa
n.s.m.
anya
g.s.m.
∞ iva
indecl.
∞ iha
indecl.
tanū
i.s.f.
viṣ.
3. sg., Perf.
root
asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam / (14.1) Par.?
āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ // (14.2) Par.?
ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim / (15.1) Par.?
viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ // (15.2) Par.?
Duration=0.08101487159729 secs.