UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10893
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti / (1.1)
Par.?
ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ // (1.2)
Par.?
nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma / (2.1)
Par.?
asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ // (2.2) Par.?
naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ / (3.1)
Par.?
ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam // (3.2)
Par.?
ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma / (4.1)
Par.?
mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā // (4.2)
Par.?
kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ / (5.1)
Par.?
pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ // (5.2)
Par.?
uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi / (6.1)
Par.?
dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni // (6.2)
Par.?
ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta / (7.1)
Par.?
ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ // (7.2)
Par.?
Duration=0.072667121887207 secs.