Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha / (1.1) Par.?
tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata // (1.2) Par.?
yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ / (2.1) Par.?
pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati // (2.2) Par.?
nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate / (3.1) Par.?
asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ // (3.2) Par.?
nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ / (4.1) Par.?
abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ // (4.2) Par.?
o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye / (5.1) Par.?
imā vo havyā maruto rare hi kam mo ṣv anyatra gantana // (5.2) Par.?
ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu / (6.1) Par.?
asredhanto marutaḥ somye madhau svāheha mādayādhvai // (6.2) Par.?
sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan / (7.1) Par.?
sasvar
indecl.
cit
indecl.
∞ hi
indecl.
tanū
ac.p.f.
śubh
Pre. ind., n.p.m.
ā
indecl.
haṃsa
n.p.m.
nīla
comp.
∞ pṛṣṭha
n.p.m.
pat.
3. pl., red. aor.
root
viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ // (7.2) Par.?
viśva
n.s.n.
śardhas
n.s.n.
abhitas
indecl.
mad
ac.s.a.
ni
indecl.
sad
2. pl., Perf.
root
nṛ
n.p.m.
na
indecl.
raṇva
n.p.m.
savana
l.s.n.
mad.
Pre. ind., n.p.m.
yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati / (8.1) Par.?
druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam // (8.2) Par.?
sāṃtapanā idaṃ havir marutas taj jujuṣṭana / (9.1) Par.?
yuṣmākotī riśādasaḥ // (9.2) Par.?
gṛhamedhāsa ā gata maruto māpa bhūtana / (10.1) Par.?
yuṣmākotī sudānavaḥ // (10.2) Par.?
iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ / (11.1) Par.?
yajñam maruta ā vṛṇe // (11.2) Par.?
tryambakaṃ yajāmahe sugandhim puṣṭivardhanam / (12.1) Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt // (12.2) Par.?
Duration=0.17999601364136 secs.