UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10896
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha / (1.1)
Par.?
tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata // (1.2)
Par.?
yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ / (2.1)
Par.?
pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati // (2.2)
Par.?
nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate / (3.1)
Par.?
asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ // (3.2)
Par.?
nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ / (4.1)
Par.?
abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ // (4.2) Par.?
o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye / (5.1)
Par.?
imā vo havyā maruto rare hi kam mo ṣv anyatra gantana // (5.2)
Par.?
ā ca no barhiḥ
sadatāvitā ca na spārhāṇi dātave vasu / (6.1)
Par.?
asredhanto marutaḥ somye madhau svāheha mādayādhvai // (6.2)
Par.?
sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan / (7.1)
Par.?
viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ // (7.2)
Par.?
yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati / (8.1)
Par.?
druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam // (8.2)
Par.?
sāṃtapanā idaṃ havir marutas taj jujuṣṭana / (9.1)
Par.?
yuṣmākotī riśādasaḥ // (9.2)
Par.?
gṛhamedhāsa ā gata maruto māpa bhūtana / (10.1)
Par.?
yuṣmākotī sudānavaḥ // (10.2)
Par.?
iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ / (11.1)
Par.?
yajñam maruta ā vṛṇe // (11.2)
Par.?
tryambakaṃ yajāmahe sugandhim puṣṭivardhanam / (12.1)
Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt // (12.2)
Par.?
Duration=0.17999601364136 secs.