Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt / (1.1) Par.?
nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau // (1.2) Par.?
viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti / (2.1) Par.?
āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman // (2.2) Par.?
āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ / (3.1) Par.?
ahyarṣūṇāṃ cin ny ayāṁ aviṣyām anu vrataṃ savitur moky āgāt // (3.2) Par.?
punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhācchakma dhīraḥ / (4.1) Par.?
ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt // (4.2) Par.?
nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ / (5.1) Par.?
jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā // (5.2) Par.?
samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt / (6.1) Par.?
śaśvāṁ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya // (6.2) Par.?
tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ / (7.1) Par.?
vanāni vibhyo nakir asya tāni vratā devasya savitur minanti // (7.2) Par.?
yādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ / (8.1) Par.?
viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ // (8.2) Par.?
na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ / (9.1) Par.?
nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ // (9.2) Par.?
bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ / (10.1) Par.?
āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma // (10.2) Par.?
asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt / (11.1) Par.?
śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre // (11.2) Par.?
Duration=0.058202028274536 secs.