Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Indra, Mitra, Rudra, Sarasvatī, Vāc, speech, Varuṇa, Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyo ye te sahasriṇo rathāsas tebhir ā gahi / (1.1) Par.?
niyutvān somapītaye // (1.2) Par.?
niyutvān vāyav ā gahy ayaṃ śukro ayāmi te / (2.1) Par.?
gantāsi sunvato gṛham // (2.2) Par.?
śukrasyādya gavāśira indravāyū niyutvataḥ / (3.1) Par.?
ā yātam pibataṃ narā // (3.2) Par.?
ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā / (4.1) Par.?
mamed iha śrutaṃ havam // (4.2) Par.?
rājānāv anabhidruhā dhruve sadasy uttame / (5.1) Par.?
sahasrasthūṇa āsāte // (5.2) Par.?
tā samrājā ghṛtāsutī ādityā dānunas patī / (6.1) Par.?
sacete anavahvaram // (6.2) Par.?
gomad ū ṣu nāsatyāśvāvad yātam aśvinā / (7.1) Par.?
vartī rudrā nṛpāyyam // (7.2) Par.?
na yat paro nāntara ādadharṣad vṛṣaṇvasū / (8.1) Par.?
duḥśaṃso martyo ripuḥ // (8.2) Par.?
tā na ā voḍham aśvinā rayim piśaṅgasaṃdṛśam / (9.1) Par.?
dhiṣṇyā varivovidam // (9.2) Par.?
indro aṅga mahad bhayam abhī ṣad apa cucyavat / (10.1) Par.?
sa hi sthiro vicarṣaṇiḥ // (10.2) Par.?
indraś ca mṛḍayāti no na naḥ paścād aghaṃ naśat / (11.1) Par.?
bhadram bhavāti naḥ puraḥ // (11.2) Par.?
indra āśābhyas pari sarvābhyo abhayaṃ karat / (12.1) Par.?
indra
n.s.m.
āśā
ab.p.f.
pari
indecl.
sarva
ab.p.f.
abhaya
ac.s.n.
kṛ.
3. sg., Aor. inj.
root
jetā śatrūn vicarṣaṇiḥ // (12.2) Par.?
ji
3. sg., periphr. fut.
root
śatru
ac.p.m.
viśve devāsa ā gata śṛṇutā ma imaṃ havam / (13.1) Par.?
edam barhir ni ṣīdata // (13.2) Par.?
tīvro vo madhumāṁ ayaṃ śunahotreṣu matsaraḥ / (14.1) Par.?
etam pibata kāmyam // (14.2) Par.?
indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ / (15.1) Par.?
viśve mama śrutā havam // (15.2) Par.?
ambitame nadītame devitame sarasvati / (16.1) Par.?
apraśastā iva smasi praśastim amba nas kṛdhi // (16.2) Par.?
tve viśvā sarasvati śritāyūṃṣi devyām / (17.1) Par.?
śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ // (17.2) Par.?
imā brahma sarasvati juṣasva vājinīvati / (18.1) Par.?
yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati // (18.2) Par.?
pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe / (19.1) Par.?
agniṃ ca havyavāhanam // (19.2) Par.?
dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam / (20.1) Par.?
yajñaṃ deveṣu yacchatām // (20.2) Par.?
ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ / (21.1) Par.?
ihādya somapītaye // (21.2) Par.?
Duration=0.080820083618164 secs.