Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10129
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sakhāyas tvā vavṛmahe devam martāsa ūtaye / (1.1) Par.?
apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam // (1.2) Par.?
kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ / (2.1) Par.?
na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ // (2.2) Par.?
ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi / (3.1) Par.?
pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ // (3.2) Par.?
īyivāṃsam ati sridhaḥ śaśvatīr ati saścataḥ / (4.1) Par.?
anv īm avindan nicirāso adruho 'psu siṃham iva śritam // (4.2) Par.?
sasṛvāṃsam iva tmanāgnim itthā tirohitam / (5.1) Par.?
ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari // (5.2) Par.?
taṃ tvā martā agṛbhṇata devebhyo havyavāhana / (6.1) Par.?
viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya // (6.2) Par.?
tad bhadraṃ tava daṃsanā pākāya cic chadayati / (7.1) Par.?
tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare // (7.2) Par.?
ā juhotā svadhvaraṃ śīram pāvakaśociṣam / (8.1) Par.?
āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata // (8.2) Par.?
trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan / (9.1) Par.?
aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta // (9.2) Par.?
Duration=0.036424875259399 secs.