Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām / (1.1) Par.?
devam martāsa indhate sam adhvare // (1.2) Par.?
tvāṃ yajñeṣv ṛtvijam agne hotāram īḍate / (2.1) Par.?
gopā ṛtasya dīdihi sve dame // (2.2) Par.?
sa ghā yas te dadāśati samidhā jātavedase / (3.1) Par.?
so agne dhatte suvīryaṃ sa puṣyati // (3.2) Par.?
sa ketur adhvarāṇām agnir devebhir ā gamat / (4.1) Par.?
añjānaḥ sapta hotṛbhir haviṣmate // (4.2) Par.?
pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat / (5.1) Par.?
vipāṃ jyotīṃṣi bibhrate na vedhase // (5.2) Par.?
agniṃ vardhantu no giro yato jāyata ukthyaḥ / (6.1) Par.?
mahe vājāya draviṇāya darśataḥ // (6.2) Par.?
agne yajiṣṭho adhvare devān devayate yaja / (7.1) Par.?
hotā mandro vi rājasy ati sridhaḥ // (7.2) Par.?
sa naḥ pāvaka dīdihi dyumad asme suvīryam / (8.1) Par.?
bhavā stotṛbhyo antamaḥ svastaye // (8.2) Par.?
taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate / (9.1) Par.?
havyavāham amartyaṃ sahovṛdham // (9.2) Par.?
Duration=0.029818058013916 secs.