UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Uṣas
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10927
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
praty u adarśy āyaty ucchantī duhitā divaḥ / (1.1)
Par.?
apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī // (1.2)
Par.?
ud usriyāḥ sṛjate sūryaḥ sacāṁ udyan nakṣatram arcivat / (2.1)
Par.?
taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi // (2.2)
Par.?
prati tvā duhitar diva uṣo jīrā abhutsmahi / (3.1)
Par.?
yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ // (3.2)
Par.?
ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe / (4.1)
Par.?
tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ // (4.2)
Par.?
tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam / (5.1)
Par.?
yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai // (5.2)
Par.?
śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṁ asmabhyaṃ gomataḥ / (6.1) Par.?
codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ // (6.2)
Par.?
Duration=0.11706590652466 secs.