Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10927
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praty u adarśy āyaty ucchantī duhitā divaḥ / (1.1) Par.?
apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī // (1.2) Par.?
ud usriyāḥ sṛjate sūryaḥ sacāṁ udyan nakṣatram arcivat / (2.1) Par.?
taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi // (2.2) Par.?
prati tvā duhitar diva uṣo jīrā abhutsmahi / (3.1) Par.?
yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ // (3.2) Par.?
ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe / (4.1) Par.?
vas
Pre. ind., n.s.f.
yad
n.s.f.
kṛ
2. sg., Pre. ind.
← tvad (4.2) [acl]
mahī
v.s.f.
prakhyā
Inf., indecl.
devī
v.s.f.
svar
ac.s.n.
dṛś,
Inf., indecl.
tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ // (4.2) Par.?
tad
g.s.f.
tvad
g.s.a.
→ kṛ (4.1) [acl]
ratna
comp.
∞ bhāj
n.p.m.
ī.
1. pl., Pre. ind.
root
mad
n.p.a.
as
1. pl., Pre. opt.
mātṛ
g.s.f.
na
indecl.
sūnu.
n.p.m.
root
tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam / (5.1) Par.?
yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai // (5.2) Par.?
śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṁ asmabhyaṃ gomataḥ / (6.1) Par.?
codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ // (6.2) Par.?
Duration=0.11706590652466 secs.