Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10132
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir hotā purohito 'dhvarasya vicarṣaṇiḥ / (1.1) Par.?
sa veda yajñam ānuṣak // (1.2) Par.?
sa havyavāᄆ amartya uśig dūtaś canohitaḥ / (2.1) Par.?
agnir dhiyā sam ṛṇvati // (2.2) Par.?
agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ / (3.1) Par.?
arthaṃ hy asya taraṇi // (3.2) Par.?
agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam / (4.1) Par.?
vahniṃ devā akṛṇvata // (4.2) Par.?
adābhyaḥ puraetā viśām agnir mānuṣīṇām / (5.1) Par.?
tūrṇī rathaḥ sadā navaḥ // (5.2) Par.?
sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ / (6.1) Par.?
agnis tuviśravastamaḥ // (6.2) Par.?
abhi prayāṃsi vāhasā dāśvāṁ aśnoti martyaḥ / (7.1) Par.?
kṣayam pāvakaśociṣaḥ // (7.2) Par.?
pari viśvāni sudhitāgner aśyāma manmabhiḥ / (8.1) Par.?
viprāso jātavedasaḥ // (8.2) Par.?
agne viśvāni vāryā vājeṣu saniṣāmahe / (9.1) Par.?
tve devāsa erire // (9.2) Par.?
Duration=0.048086166381836 secs.