UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10931
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ / (1.1)
Par.?
pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti // (1.2)
Par.?
yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ / (2.1)
Par.?
pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam // (2.2)
Par.?
kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā / (3.1) Par.?
upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam // (3.2)
Par.?
asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantam purukṣum / (4.1)
Par.?
pra ya ādityo anṛtā mināty amitā śūro dayate vasūni // (4.2)
Par.?
iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā / (5.1)
Par.?
suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ // (5.2)
Par.?
Duration=0.026861906051636 secs.