Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ / (1.1) Par.?
vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret // (1.2) Par.?
ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ / (2.1) Par.?
vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra // (2.2) Par.?
dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha / (3.1) Par.?
yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe // (3.2) Par.?
mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan / (4.1) Par.?
yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn // (4.2) Par.?
vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya / (5.1) Par.?
yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne // (5.2) Par.?
tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ / (6.1) Par.?
tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne // (6.2) Par.?
tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma / (7.1) Par.?
tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha // (7.2) Par.?
Duration=0.047179937362671 secs.