Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10932
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat / (1.1) Par.?
ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke // (1.2) Par.?
spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti / (2.1) Par.?
yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ // (2.2) Par.?
āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ / (3.1) Par.?
kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti // (3.2) Par.?
sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān / (4.1) Par.?
āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān // (4.2) Par.?
iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā / (5.1) Par.?
suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.14087295532227 secs.