UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10932
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat / (1.1)
Par.?
ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke // (1.2) Par.?
spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti / (2.1)
Par.?
yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ // (2.2)
Par.?
āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ / (3.1)
Par.?
kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti // (3.2)
Par.?
sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān / (4.1)
Par.?
āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān // (4.2)
Par.?
iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā / (5.1)
Par.?
suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ // (5.2)
Par.?
Duration=0.14087295532227 secs.