UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10952
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām / (1.1)
Par.?
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā // (1.2)
Par.?
tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā / (2.1)
Par.?
kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ // (2.2)
Par.?
upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ / (3.1) Par.?
arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te // (3.2)
Par.?
gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam / (4.1)
Par.?
indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ // (4.2)
Par.?
saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite / (5.1)
Par.?
adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena // (5.2)
Par.?
imām u ṣu somasutim upa na endrāgnī saumanasāya yātam / (6.1)
Par.?
nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ // (6.2)
Par.?
so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ / (7.1)
Par.?
yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu // (7.2)
Par.?
etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān / (8.1)
Par.?
mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ // (8.2)
Par.?
Duration=0.038697004318237 secs.