Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ / (1.1) Par.?
ṛdhag devāṁ iha yajā cikitvaḥ // (1.2) Par.?
agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan / (2.1) Par.?
sa no devāṁ eha vahā purukṣo // (2.2) Par.?
agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ / (3.1) Par.?
kṣayan vājaiḥ puruścandro namobhiḥ // (3.2) Par.?
agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam / (4.1) Par.?
amardhantā somapeyāya devā // (4.2) Par.?
agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ / (5.1) Par.?
sadhasthāni mahayamāna ūtī // (5.2) Par.?
Duration=0.029083013534546 secs.