UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10953
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ / (1.1)
Par.?
abhrād vṛṣṭir ivājani // (1.2)
Par.?
śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ / (2.1)
Par.?
īśānā pipyataṃ dhiyaḥ // (2.2)
Par.?
mā pāpatvāya no narendrāgnī mābhiśastaye / (3.1)
Par.?
mā no rīradhataṃ nide // (3.2)
Par.?
indre agnā namo bṛhat suvṛktim erayāmahe / (4.1) Par.?
dhiyā dhenā avasyavaḥ // (4.2)
Par.?
tā hi śaśvanta īᄆata itthā viprāsa ūtaye / (5.1)
Par.?
sabādho vājasātaye // (5.2)
Par.?
tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe / (6.1)
Par.?
medhasātā saniṣyavaḥ // (6.2)
Par.?
indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā / (7.1)
Par.?
mā no duḥśaṃsa īśata // (7.2)
Par.?
mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya / (8.1)
Par.?
indrāgnī śarma yacchatam // (8.2)
Par.?
gomaddhiraṇyavad vasu yad vām aśvāvad īmahe / (9.1)
Par.?
indrāgnī tad vanemahi // (9.2)
Par.?
yat soma ā sute nara indrāgnī ajohavuḥ / (10.1)
Par.?
saptīvantā saparyavaḥ // (10.2)
Par.?
ukthebhir vṛtrahantamā yā mandānā cid ā girā / (11.1)
Par.?
āṅgūṣair āvivāsataḥ // (11.2)
Par.?
tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam / (12.1)
Par.?
ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam // (12.2)
Par.?
Duration=0.22648096084595 secs.