UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10740
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra svānāso rathā ivārvanto na śravasyavaḥ / (1.1)
Par.?
somāso rāye akramuḥ // (1.2)
Par.?
hinvānāso rathā iva dadhanvire gabhastyoḥ / (2.1)
Par.?
bharāsaḥ kāriṇām iva // (2.2)
Par.?
rājāno na praśastibhiḥ somāso gobhir añjate / (3.1)
Par.?
yajño na sapta dhātṛbhiḥ // (3.2)
Par.?
pari suvānāsa indavo madāya barhaṇā girā / (4.1)
Par.?
sutā arṣanti dhārayā // (4.2)
Par.?
āpānāso vivasvato jananta uṣaso bhagam / (5.1)
Par.?
sūrā aṇvaṃ vi tanvate // (5.2)
Par.?
apa dvārā matīnām pratnā ṛṇvanti kāravaḥ / (6.1)
Par.?
vṛṣṇo harasa āyavaḥ // (6.2)
Par.?
samīcīnāsa āsate hotāraḥ saptajāmayaḥ / (7.1)
Par.?
padam ekasya piprataḥ // (7.2)
Par.?
nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā / (8.1)
Par.?
kaver apatyam ā duhe // (8.2)
Par.?
abhi priyā divas padam adhvaryubhir guhā hitam / (9.1)
Par.?
sūraḥ paśyati cakṣasā // (9.2) Par.?
Duration=0.075246810913086 secs.