Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam / (1.1) Par.?
sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe // (1.2) Par.?
taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam / (2.1) Par.?
bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam // (2.2) Par.?
aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge / (3.1) Par.?
aśva
n.s.m.
na
indecl.
krand
Pre. ind., n.s.m.
jani
i.p.f.
sam
indecl.
indh
3. sg., Ind. pass.
root
kuśika
i.p.m.
yuga
l.s.n.
yuga.
l.s.n.
sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ // (3.2) Par.?
tad
n.s.m.
mad
d.p.a.
agni
n.s.m.
su
indecl.
∞ vīrya
ac.s.n.
su
indecl.
∞ aśvya
ac.s.n.
dhā
3. sg., Pre. imp.
root
ratna
ac.s.n.
amṛta
l.p.m.
jāgṛvi.
n.s.m.
pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata / (4.1) Par.?
bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṁ adābhyāḥ // (4.2) Par.?
agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam / (5.1) Par.?
te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ // (5.2) Par.?
vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe / (6.1) Par.?
pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ // (6.2) Par.?
agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan / (7.1) Par.?
arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma // (7.2) Par.?
tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan / (8.1) Par.?
varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat // (8.2) Par.?
śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām / (9.1) Par.?
meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam // (9.2) Par.?
Duration=0.043240070343018 secs.