UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10954
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ / (1.1)
Par.?
prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ // (1.2) Par.?
ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt / (2.1)
Par.?
rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya // (2.2)
Par.?
sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu / (3.1)
Par.?
sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta // (3.2)
Par.?
uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin / (4.1)
Par.?
mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ // (4.2)
Par.?
imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva / (5.1)
Par.?
tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam // (5.2)
Par.?
ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ / (6.1)
Par.?
vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ // (6.2)
Par.?
Duration=0.10118293762207 secs.