Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11216
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ / (1.1) Par.?
vāje citraṃ havāmahe // (1.2) Par.?
upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat / (2.1) Par.?
tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim // (2.2) Par.?
ā yāhīma indavo 'śvapate gopata urvarāpate / (3.1) Par.?
somaṃ somapate piba // (3.2) Par.?
vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima / (4.1) Par.?
yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye // (4.2) Par.?
sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe / (5.1) Par.?
abhi tvām indra nonumaḥ // (5.2) Par.?
acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ / (6.1) Par.?
santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ // (6.2) Par.?
nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ / (7.1) Par.?
vidmā purā parīṇasaḥ // (7.2) Par.?
vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe / (8.1) Par.?
uto samasminn ā śiśīhi no vaso vāje suśipra gomati // (8.2) Par.?
yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe / (9.1) Par.?
sakhāya indram ūtaye // (9.2) Par.?
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata / (10.1) Par.?
ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam // (10.2) Par.?
tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi / (11.1) Par.?
saṃsthe janasya gomataḥ // (11.2) Par.?
jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ / (12.1) Par.?
nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ // (12.2) Par.?
abhrātṛvyo anā tvam anāpir indra januṣā sanād asi / (13.1) Par.?
yudhed āpitvam icchase // (13.2) Par.?
nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ / (14.1) Par.?
yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase // (14.2) Par.?
mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ / (15.1) Par.?
ni ṣadāma sacā sute // (15.2) Par.?
mā te godatra nir arāma rādhasa indra mā te gṛhāmahi / (16.1) Par.?
dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe // (16.2) Par.?
indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu / (17.1) Par.?
tvaṃ vā citra dāśuṣe // (17.2) Par.?
citra id rājā rājakā id anyake yake sarasvatīm anu / (18.1) Par.?
parjanya iva tatanaddhi vṛṣṭyā sahasram ayutā dadat // (18.2) Par.?
Duration=0.12469601631165 secs.