Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo vājā abhidyavo haviṣmanto ghṛtācyā / (1.1) Par.?
devāñ jigāti sumnayuḥ // (1.2) Par.?
īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam / (2.1) Par.?
śruṣṭīvānaṃ dhitāvānam // (2.2) Par.?
agne śakema te vayaṃ yamaṃ devasya vājinaḥ / (3.1) Par.?
ati dveṣāṃsi tarema // (3.2) Par.?
samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ / (4.1) Par.?
śociṣkeśas tam īmahe // (4.2) Par.?
pṛthupājā amartyo ghṛtanirṇik svāhutaḥ / (5.1) Par.?
agnir yajñasya havyavāṭ // (5.2) Par.?
taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ / (6.1) Par.?
ā cakrur agnim ūtaye // (6.2) Par.?
hotā devo amartyaḥ purastād eti māyayā / (7.1) Par.?
vidathāni pracodayan // (7.2) Par.?
vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate / (8.1) Par.?
vipro yajñasya sādhanaḥ // (8.2) Par.?
dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe / (9.1) Par.?
dakṣasya pitaraṃ tanā // (9.2) Par.?
ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta / (10.1) Par.?
agne sudītim uśijam // (10.2) Par.?
agniṃ yanturam apturam ṛtasya yoge vanuṣaḥ / (11.1) Par.?
viprā vājaiḥ sam indhate // (11.2) Par.?
ūrjo napātam adhvare dīdivāṃsam upa dyavi / (12.1) Par.?
agnim īḍe kavikratum // (12.2) Par.?
īḍenyo namasyas tiras tamāṃsi darśataḥ / (13.1) Par.?
sam agnir idhyate vṛṣā // (13.2) Par.?
vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ / (14.1) Par.?
vṛṣa
n.s.m.
agni
n.s.m.
sam
indecl.
indh
3. sg., Ind. pass.
root
aśva
n.s.m.
na
indecl.
deva
comp.
∞ vāhana.
n.s.m.
taṃ haviṣmanta īḍate // (14.2) Par.?
tad
ac.s.m.
īḍ.
3. pl., Pre. ind.
root
vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi / (15.1) Par.?
agne dīdyatam bṛhat // (15.2) Par.?
Duration=0.047792196273804 secs.