UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10958
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām / (1.1)
Par.?
gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan // (1.2)
Par.?
yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi / (2.1)
Par.?
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān // (2.2) Par.?
jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca / (3.1)
Par.?
endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha // (3.2)
Par.?
yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān / (4.1)
Par.?
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema // (4.2)
Par.?
prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra / (5.1)
Par.?
yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya // (5.2)
Par.?
tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya / (6.1)
Par.?
gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ // (6.2)
Par.?
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya / (7.1)
Par.?
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ // (7.2)
Par.?
Duration=0.099466800689697 secs.