Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
astīdam adhimanthanam asti prajananaṃ kṛtam / (1.1) Par.?
etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā // (1.2) Par.?
araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu / (2.1) Par.?
dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ // (2.2) Par.?
uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna / (3.1) Par.?
aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa // (3.2) Par.?
iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi / (4.1) Par.?
jātavedo ni dhīmahy agne havyāya voḍhave // (4.2) Par.?
manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam / (5.1) Par.?
yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam // (5.2) Par.?
yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā / (6.1) Par.?
yadi
indecl.
math
3. pl., Pre. ind.
bāhu,
i.p.m.
vi
indecl.
ruc
3. sg., Pre. ind.
root
aśva
n.s.m.
na
indecl.
vājin
n.s.m.
aruṣa
n.s.m.
vana
l.p.n.
ā.
indecl.
citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan // (6.2) Par.?
citra
n.s.m.
na
indecl.
yāman
l.s.n.
aśvin
g.d.m.
a
indecl.
∞ nivṛ
PPP, n.s.m.
pari
indecl.
vṛj
3. sg., Pre. ind.
root
aśman
ac.p.m.
tṛṇa
ac.p.n.
dah.
Pre. ind., n.s.m.
jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ / (7.1) Par.?
yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu // (7.2) Par.?
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau / (8.1) Par.?
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ // (8.2) Par.?
kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha / (9.1) Par.?
ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn // (9.2) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (10.1) Par.?
taṃ jānann agna ā sīdāthā no vardhayā giraḥ // (10.2) Par.?
tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate / (11.1) Par.?
mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi // (11.2) Par.?
sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ / (12.1) Par.?
agne svadhvarā kṛṇu devān devayate yaja // (12.2) Par.?
ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham / (13.1) Par.?
jan
3. pl., red. aor.
root
amṛta
ac.s.m.
martya
n.p.m.
asreman
ac.s.m.
taraṇi
ac.s.m.
vīḍu
comp.
∞ jambha.
ac.s.m.
daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante // (13.2) Par.?
daśan
n.p.f.
svasṛ
n.p.f.
agru
n.p.f.
samyañc
n.p.f.
puṃs
ac.s.m.
jan
PPP, ac.s.m.
abhi
indecl.
sam
indecl.
rabh.
3. pl., Pre. ind.
root
pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani / (14.1) Par.?
pra
indecl.
saptan
comp.
∞ hotṛ
n.s.m.
sanaka
ab.s.m.
ruc,
3. sg., Impf.
root
mātṛ
g.s.f.
upastha
l.s.n.
yat
indecl.
śuc
3. sg., Impf.
ūdhas.
l.s.n.
na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata // (14.2) Par.?
amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ / (15.1) Par.?
dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire // (15.2) Par.?
yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha / (16.1) Par.?
yat
indecl.
adya
indecl.
tvad
ac.s.a.
pre
Pre. ind., l.s.m.
yajña
l.s.m.
idam
l.s.m.
hotṛ
v.s.m.
cit
Perf., v.s.m.
vṛ
1. pl., Impf.
← yaj (16.2) [advcl]
∞ iha,
indecl.
dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam // (16.2) Par.?
dhruva
ac.s.n.
yaj,
2. sg., s-aor.
root
→ vṛ (16.1) [advcl]
dhruva
ac.s.n.
uta
indecl.
∞ śam,
2. sg., is-aor.
prajñā
Pre. ind., n.s.m.
vid
Perf., n.s.m.
upa
indecl.

2. sg., Pre. imp.
root
soma.
ac.s.m.
Duration=0.0815110206604 secs.