UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10959
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti / (1.1)
Par.?
ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse // (1.2) Par.?
na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa / (2.1)
Par.?
ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ // (2.2)
Par.?
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā / (3.1)
Par.?
vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ // (3.2)
Par.?
uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim / (4.1)
Par.?
dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu // (4.2)
Par.?
indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam / (5.1)
Par.?
śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān // (5.2)
Par.?
iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī / (6.1)
Par.?
rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra // (6.2)
Par.?
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam / (7.1)
Par.?
vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ // (7.2)
Par.?
Duration=0.11551403999329 secs.