Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10164
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śāsad vahnir duhitur naptyaṃ gād vidvāṁ ṛtasya dīdhitiṃ saparyan / (1.1) Par.?
pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve // (1.2) Par.?
na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam / (2.1) Par.?
yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan // (2.2) Par.?
agnir jajñe juhvā rejamāno mahas putrāṁ aruṣasya prayakṣe / (3.1) Par.?
mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ // (3.2) Par.?
abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan / (4.1) Par.?
taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ // (4.2) Par.?
vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ / (5.1) Par.?
viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa // (5.2) Par.?
vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ / (6.1) Par.?
agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt // (6.2) Par.?
agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ / (7.1) Par.?
sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan // (7.2) Par.?
sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam / (8.1) Par.?
pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt // (8.2) Par.?
ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum / (9.1) Par.?
idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena // (9.2) Par.?
saṃpaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ / (10.1) Par.?
vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān // (10.2) Par.?
sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ / (11.1) Par.?
urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ // (11.2) Par.?
pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan / (12.1) Par.?
viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan // (12.2) Par.?
mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ / (13.1) Par.?
giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ // (13.2) Par.?
mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ / (14.1) Par.?
mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ // (14.2) Par.?
mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat / (15.1) Par.?
indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim // (15.2) Par.?
apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ / (16.1) Par.?
madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ // (16.2) Par.?
anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre / (17.1) Par.?
pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ // (17.2) Par.?
patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ / (18.1) Par.?
ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan // (18.2) Par.?
tam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām / (19.1) Par.?
druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ // (19.2) Par.?
mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām / (20.1) Par.?
indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ // (20.2) Par.?
adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt / (21.1) Par.?
pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ // (21.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (22.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (22.2) Par.?
Duration=0.093334913253784 secs.