Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10970
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata / (1.1) Par.?
indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata // (1.2) Par.?
avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham / (2.1) Par.?
vidveṣaṇaṃ saṃvananobhayaṅkaram maṃhiṣṭham ubhayāvinam // (2.2) Par.?
yac ciddhi tvā janā ime nānā havanta ūtaye / (3.1) Par.?
asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam // (3.2) Par.?
vi tartūryante maghavan vipaścito 'ryo vipo janānām / (4.1) Par.?
upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye // (4.2) Par.?
mahe cana tvām adrivaḥ parā śulkāya deyām / (5.1) Par.?
na sahasrāya nāyutāya vajrivo na śatāya śatāmagha // (5.2) Par.?
vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ / (6.1) Par.?
mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase // (6.2) Par.?
kveyatha kved asi purutrā ciddhi te manaḥ / (7.1) Par.?
alarṣi yudhma khajakṛt purandara pra gāyatrā agāsiṣuḥ // (7.2) Par.?
prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ / (8.1) Par.?
yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ // (8.2) Par.?
ye te santi daśagvinaḥ śatino ye sahasriṇaḥ / (9.1) Par.?
aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi // (9.2) Par.?
ā tv adya sabardughāṃ huve gāyatravepasam / (10.1) Par.?
indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam // (10.2) Par.?
yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā / (11.1) Par.?
vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam // (11.2) Par.?
ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ / (12.1) Par.?
saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ // (12.2) Par.?
mā bhūma niṣṭyā ivendra tvad araṇā iva / (13.1) Par.?
vanāni na prajahitāny adrivo duroṣāso amanmahi // (13.2) Par.?
amanmahīd anāśavo 'nugrāsaś ca vṛtrahan / (14.1) Par.?
sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi // (14.2) Par.?
yadi stomam mama śravad asmākam indram indavaḥ / (15.1) Par.?
tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ // (15.2) Par.?
ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi / (16.1) Par.?
upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim // (16.2) Par.?
sotā hi somam adribhir em enam apsu dhāvata / (17.1) Par.?
gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ // (17.2) Par.?
adha jmo adha vā divo bṛhato rocanād adhi / (18.1) Par.?
ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa // (18.2) Par.?
indrāya su madintamaṃ somaṃ sotā vareṇyam / (19.1) Par.?
śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum // (19.2) Par.?
mā tvā somasya galdayā sadā yācann ahaṃ girā / (20.1) Par.?
bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat // (20.2) Par.?
madeneṣitam madam ugram ugreṇa śavasā / (21.1) Par.?
viśveṣāṃ tarutāram madacyutam made hi ṣmā dadāti naḥ // (21.2) Par.?
śevāre vāryā puru devo martāya dāśuṣe / (22.1) Par.?
sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ // (22.2) Par.?
endra yāhi matsva citreṇa deva rādhasā / (23.1) Par.?
saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram // (23.2) Par.?
ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye / (24.1) Par.?
brahmayujo haraya indra keśino vahantu somapītaye // (24.2) Par.?
ā tvā rathe hiraṇyaye harī mayūraśepyā / (25.1) Par.?
śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye // (25.2) Par.?
pibā tv asya girvaṇaḥ sutasya pūrvapā iva / (26.1) Par.?
pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate // (26.2) Par.?
ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ / (27.1) Par.?
gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati // (27.2) Par.?
tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak / (28.1) Par.?
tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ // (28.2) Par.?
mama tvā sūra udite mama madhyandine divaḥ / (29.1) Par.?
mama prapitve apiśarvare vasav ā stomāso avṛtsata // (29.2) Par.?
stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām / (30.1) Par.?
ninditāśvaḥ prapathī paramajyā maghasya medhyātithe // (30.2) Par.?
ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham / (31.1) Par.?
uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ // (31.2) Par.?
ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā / (32.1) Par.?
eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ // (32.2) Par.?
adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ / (33.1) Par.?
adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan // (33.2) Par.?
anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ / (34.1) Par.?
śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi // (34.2) Par.?
Duration=0.64993405342102 secs.