Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te / (1.1) Par.?
prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva // (1.2) Par.?
gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya / (2.1) Par.?
brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva // (2.2) Par.?
ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ / (3.1) Par.?
mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra // (3.2) Par.?
ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan / (4.1) Par.?
yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma // (4.2) Par.?
manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya / (5.1) Par.?
sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi // (5.2) Par.?
tad
n.s.m.
ā
indecl.
vṛt
2. sg., Perf. imp.
root
haryaśva
v.s.m.
yajña.
i.p.m.
saraṇyu
i.p.m.
ap
ac.p.f.
arṇa
ac.p.n.
sṛ,
2. sg., Pre. ind.
root
→ prasṛj (6.1) [advcl:temp]
tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau / (6.1) Par.?
tvad
n.s.a.
ap
ac.p.f.
yat
indecl.
∞ ha
indecl.
vṛtra
ac.s.m.
→ śī (6.2) [advcl:dpct]
→ vṛ (6.2) [acl:dpct]
→ deva (6.2) [acl:attr]
han
Perf., n.s.m.
→ vadha (6.2) [obl]
atya
ac.p.m.
iva
indecl.
prasṛj
2. sg., Impf.
→ indra (6.2) [vocative]
← sṛ (5.2) [advcl]
sṛ
Inf., indecl.
∞ āji
l.s.m.
śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam // (6.2) Par.?
śī
Pre. ind., ac.s.m.
← vṛtra (6.1) [advcl]
indra
v.s.m.
← prasṛj (6.1) [vocative]
car
Pre. ind., i.s.m.
vadha
i.s.m.
← han (6.1) [obl]
vṛ
Perf., ac.s.m.
← vṛtra (6.1) [acl]
pari
indecl.
deva
ac.p.f.
a
indecl.
∞ deva.
ac.s.m.
← vṛtra (6.1) [acl]
yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam / (7.1) Par.?
yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte // (7.2) Par.?
indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve / (8.1) Par.?
dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ // (8.2) Par.?
adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam / (9.1) Par.?
na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta // (9.2) Par.?
tvaṃ sadyo apibo jāta indra madāya somam parame vyoman / (10.1) Par.?
yaddha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ // (10.2) Par.?
ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān / (11.1) Par.?
na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ // (11.2) Par.?
yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ / (12.1) Par.?
yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat // (12.2) Par.?
yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām / (13.1) Par.?
ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ // (13.2) Par.?
viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ / (14.1) Par.?
aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante // (14.2) Par.?
āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai / (15.1) Par.?
sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram // (15.2) Par.?
na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta / (16.1) Par.?
itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam // (16.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (17.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (17.2) Par.?
Duration=0.059538125991821 secs.